कृदन्तरूपाणि - प्रति + ह्वे + यङ् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजोहूयनम्
अनीयर्
प्रतिजोहूयनीयः - प्रतिजोहूयनीया
ण्वुल्
प्रतिजोहूयकः - प्रतिजोहूयिका
तुमुँन्
प्रतिजोहूयितुम्
तव्य
प्रतिजोहूयितव्यः - प्रतिजोहूयितव्या
तृच्
प्रतिजोहूयिता - प्रतिजोहूयित्री
ल्यप्
प्रतिजोहूय्य
क्तवतुँ
प्रतिजोहूयितवान् - प्रतिजोहूयितवती
क्त
प्रतिजोहूयितः - प्रतिजोहूयिता
शानच्
प्रतिजोहूयमानः - प्रतिजोहूयमाना
यत्
प्रतिजोहूय्यः - प्रतिजोहूय्या
घञ्
प्रतिजोहूयः
प्रतिजोहूयः - प्रतिजोहूया
प्रतिजोहूया


सनादि प्रत्ययाः

उपसर्गाः