कृदन्तरूपाणि - प्रति + ह्वे + सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजुहूषणम्
अनीयर्
प्रतिजुहूषणीयः - प्रतिजुहूषणीया
ण्वुल्
प्रतिजुहूषकः - प्रतिजुहूषिका
तुमुँन्
प्रतिजुहूषितुम्
तव्य
प्रतिजुहूषितव्यः - प्रतिजुहूषितव्या
तृच्
प्रतिजुहूषिता - प्रतिजुहूषित्री
ल्यप्
प्रतिजुहूष्य
क्तवतुँ
प्रतिजुहूषितवान् - प्रतिजुहूषितवती
क्त
प्रतिजुहूषितः - प्रतिजुहूषिता
शतृँ
प्रतिजुहूषन् - प्रतिजुहूषन्ती
शानच्
प्रतिजुहूषमाणः - प्रतिजुहूषमाणा
यत्
प्रतिजुहूष्यः - प्रतिजुहूष्या
अच्
प्रतिजुहूषः - प्रतिजुहूषा
घञ्
प्रतिजुहूषः
प्रतिजुहूषः - प्रतिजुहूषा
प्रतिजुहूषा


सनादि प्रत्ययाः

उपसर्गाः