कृदन्तरूपाणि - प्रति + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजुहावयिषणम्
अनीयर्
प्रतिजुहावयिषणीयः - प्रतिजुहावयिषणीया
ण्वुल्
प्रतिजुहावयिषकः - प्रतिजुहावयिषिका
तुमुँन्
प्रतिजुहावयिषितुम्
तव्य
प्रतिजुहावयिषितव्यः - प्रतिजुहावयिषितव्या
तृच्
प्रतिजुहावयिषिता - प्रतिजुहावयिषित्री
ल्यप्
प्रतिजुहावयिष्य
क्तवतुँ
प्रतिजुहावयिषितवान् - प्रतिजुहावयिषितवती
क्त
प्रतिजुहावयिषितः - प्रतिजुहावयिषिता
शतृँ
प्रतिजुहावयिषन् - प्रतिजुहावयिषन्ती
शानच्
प्रतिजुहावयिषमाणः - प्रतिजुहावयिषमाणा
यत्
प्रतिजुहावयिष्यः - प्रतिजुहावयिष्या
अच्
प्रतिजुहावयिषः - प्रतिजुहावयिषा
घञ्
प्रतिजुहावयिषः
प्रतिजुहावयिषः - प्रतिजुहावयिषा
प्रतिजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः