कृदन्तरूपाणि - सम् + आङ् + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाजुहावयिषणम्
अनीयर्
समाजुहावयिषणीयः - समाजुहावयिषणीया
ण्वुल्
समाजुहावयिषकः - समाजुहावयिषिका
तुमुँन्
समाजुहावयिषितुम्
तव्य
समाजुहावयिषितव्यः - समाजुहावयिषितव्या
तृच्
समाजुहावयिषिता - समाजुहावयिषित्री
ल्यप्
समाजुहावयिष्य
क्तवतुँ
समाजुहावयिषितवान् - समाजुहावयिषितवती
क्त
समाजुहावयिषितः - समाजुहावयिषिता
शतृँ
समाजुहावयिषन् - समाजुहावयिषन्ती
शानच्
समाजुहावयिषमाणः - समाजुहावयिषमाणा
यत्
समाजुहावयिष्यः - समाजुहावयिष्या
अच्
समाजुहावयिषः - समाजुहावयिषा
घञ्
समाजुहावयिषः
समाजुहावयिषः - समाजुहावयिषा
समाजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः