कृदन्तरूपाणि - दुस् + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जुहावयिषणम्
अनीयर्
दुर्जुहावयिषणीयः - दुर्जुहावयिषणीया
ण्वुल्
दुर्जुहावयिषकः - दुर्जुहावयिषिका
तुमुँन्
दुर्जुहावयिषितुम्
तव्य
दुर्जुहावयिषितव्यः - दुर्जुहावयिषितव्या
तृच्
दुर्जुहावयिषिता - दुर्जुहावयिषित्री
ल्यप्
दुर्जुहावयिष्य
क्तवतुँ
दुर्जुहावयिषितवान् - दुर्जुहावयिषितवती
क्त
दुर्जुहावयिषितः - दुर्जुहावयिषिता
शतृँ
दुर्जुहावयिषन् - दुर्जुहावयिषन्ती
शानच्
दुर्जुहावयिषमाणः - दुर्जुहावयिषमाणा
यत्
दुर्जुहावयिष्यः - दुर्जुहावयिष्या
अच्
दुर्जुहावयिषः - दुर्जुहावयिषा
घञ्
दुर्जुहावयिषः
दुर्जुहावयिषः - दुर्जुहावयिषा
दुर्जुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः