कृदन्तरूपाणि - अनु + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजुहावयिषणम्
अनीयर्
अनुजुहावयिषणीयः - अनुजुहावयिषणीया
ण्वुल्
अनुजुहावयिषकः - अनुजुहावयिषिका
तुमुँन्
अनुजुहावयिषितुम्
तव्य
अनुजुहावयिषितव्यः - अनुजुहावयिषितव्या
तृच्
अनुजुहावयिषिता - अनुजुहावयिषित्री
ल्यप्
अनुजुहावयिष्य
क्तवतुँ
अनुजुहावयिषितवान् - अनुजुहावयिषितवती
क्त
अनुजुहावयिषितः - अनुजुहावयिषिता
शतृँ
अनुजुहावयिषन् - अनुजुहावयिषन्ती
शानच्
अनुजुहावयिषमाणः - अनुजुहावयिषमाणा
यत्
अनुजुहावयिष्यः - अनुजुहावयिष्या
अच्
अनुजुहावयिषः - अनुजुहावयिषा
घञ्
अनुजुहावयिषः
अनुजुहावयिषः - अनुजुहावयिषा
अनुजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः