कृदन्तरूपाणि - प्रति + ह्वे + णिच् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिह्वायनम्
अनीयर्
प्रतिह्वायनीयः - प्रतिह्वायनीया
ण्वुल्
प्रतिह्वायकः - प्रतिह्वायिका
तुमुँन्
प्रतिह्वाययितुम्
तव्य
प्रतिह्वाययितव्यः - प्रतिह्वाययितव्या
तृच्
प्रतिह्वाययिता - प्रतिह्वाययित्री
ल्यप्
प्रतिह्वाय्य
क्तवतुँ
प्रतिह्वायितवान् - प्रतिह्वायितवती
क्त
प्रतिह्वायितः - प्रतिह्वायिता
शतृँ
प्रतिह्वाययन् - प्रतिह्वाययन्ती
शानच्
प्रतिह्वाययमानः - प्रतिह्वाययमाना
यत्
प्रतिह्वाय्यः - प्रतिह्वाय्या
अच्
प्रतिह्वायः - प्रतिह्वाया
प्रतिह्वायः - प्रतिह्वाया
युच्
प्रतिह्वायना
अङ्
प्रतिह्वाया


सनादि प्रत्ययाः

उपसर्गाः