कृदन्तरूपाणि - सु + ह्वे + यङ्लुक् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजोहवनम्
अनीयर्
सुजोहवनीयः - सुजोहवनीया
ण्वुल्
सुजोहावकः - सुजोहाविका
तुमुँन्
सुजोहवितुम्
तव्य
सुजोहवितव्यः - सुजोहवितव्या
तृच्
सुजोहविता - सुजोहवित्री
ल्यप्
सुजोहूय
क्तवतुँ
सुजोहुवितवान् - सुजोहुवितवती
क्त
सुजोहुवितः - सुजोहुविता
शतृँ
सुजोहुवन् - सुजोहुवती
यत्
सुजोहव्यः - सुजोहव्या
घञ्
सुजोहावः
सुजोहुवः - सुजोहुवा
सुजोहवा
अङ्
सुजोहुवा


सनादि प्रत्ययाः

उपसर्गाः