कृदन्तरूपाणि - नि + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निह्वानम्
अनीयर्
निह्वानीयः - निह्वानीया
ण्वुल्
निह्वायकः - निह्वायिका
तुमुँन्
निह्वातुम्
तव्य
निह्वातव्यः - निह्वातव्या
तृच्
निह्वाता - निह्वात्री
ल्यप्
निहूय
क्तवतुँ
निहूतवान् - निहूतवती
क्त
निहूतः - निहूता
शानच्
निह्वयमानः - निह्वयमाना
यत्
निह्वेयः - निह्वेया
अप्
निहवः
निह्वः - निह्वा
क्तिन्
निहूतिः
अङ्
निह्वा


सनादि प्रत्ययाः

उपसर्गाः