कृदन्तरूपाणि - प्र + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रह्वाणम्
अनीयर्
प्रह्वाणीयः - प्रह्वाणीया
ण्वुल्
प्रह्वायकः - प्रह्वायिका
तुमुँन्
प्रह्वातुम्
तव्य
प्रह्वातव्यः - प्रह्वातव्या
तृच्
प्रह्वाता - प्रह्वात्री
ल्यप्
प्रहूय
क्तवतुँ
प्रहूतवान् - प्रहूतवती
क्त
प्रहूतः - प्रहूता
शतृँ
प्रह्वयन् - प्रह्वयन्ती
शानच्
प्रह्वयमाणः - प्रह्वयमाणा
यत्
प्रह्वेयः - प्रह्वेया
घञ्
प्रह्वायः
प्रह्वः - प्रह्वा
क्तिन्
प्रहूतिः
अङ्
प्रह्वा


सनादि प्रत्ययाः

उपसर्गाः