कृदन्तरूपाणि - अप + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपह्वानम्
अनीयर्
अपह्वानीयः - अपह्वानीया
ण्वुल्
अपह्वायकः - अपह्वायिका
तुमुँन्
अपह्वातुम्
तव्य
अपह्वातव्यः - अपह्वातव्या
तृच्
अपह्वाता - अपह्वात्री
ल्यप्
अपहूय
क्तवतुँ
अपहूतवान् - अपहूतवती
क्त
अपहूतः - अपहूता
शतृँ
अपह्वयन् - अपह्वयन्ती
शानच्
अपह्वयमानः - अपह्वयमाना
यत्
अपह्वेयः - अपह्वेया
घञ्
अपह्वायः
अपह्वः - अपह्वा
क्तिन्
अपहूतिः
अङ्
अपह्वा


सनादि प्रत्ययाः

उपसर्गाः