कृदन्तरूपाणि - सम् + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँह्वानम् / संह्वानम्
अनीयर्
सव्ँह्वानीयः / संह्वानीयः - सव्ँह्वानीया / संह्वानीया
ण्वुल्
सव्ँह्वायकः / संह्वायकः - सव्ँह्वायिका / संह्वायिका
तुमुँन्
सव्ँह्वातुम् / संह्वातुम्
तव्य
सव्ँह्वातव्यः / संह्वातव्यः - सव्ँह्वातव्या / संह्वातव्या
तृच्
सव्ँह्वाता / संह्वाता - सव्ँह्वात्री / संह्वात्री
ल्यप्
संहूय
क्तवतुँ
संहूतवान् - संहूतवती
क्त
संहूतः - संहूता
शानच्
सव्ँह्वयमानः / संह्वयमानः - सव्ँह्वयमाना / संह्वयमाना
यत्
सव्ँह्वेयः / संह्वेयः - सव्ँह्वेया / संह्वेया
घञ्
सव्ँह्वायः / संह्वायः
सव्ँह्वः / संह्वः - सव्ँह्वा / संह्वा
क्तिन्
संहूतिः
अङ्
सव्ँह्वा / संह्वा


सनादि प्रत्ययाः

उपसर्गाः