कृदन्तरूपाणि - परि + आङ् + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याह्वाणम्
अनीयर्
पर्याह्वाणीयः - पर्याह्वाणीया
ण्वुल्
पर्याह्वायकः - पर्याह्वायिका
तुमुँन्
पर्याह्वातुम्
तव्य
पर्याह्वातव्यः - पर्याह्वातव्या
तृच्
पर्याह्वाता - पर्याह्वात्री
ल्यप्
पर्याहूय
क्तवतुँ
पर्याहूतवान् - पर्याहूतवती
क्त
पर्याहूतः - पर्याहूता
शतृँ
पर्याह्वयन् - पर्याह्वयन्ती
शानच्
पर्याह्वयमाणः - पर्याह्वयमाणा
यत्
पर्याह्वेयः - पर्याह्वेया
घञ्
पर्याह्वायः
पर्याह्वः - पर्याह्वा
क्तिन्
पर्याहूतिः
अङ्
पर्याह्वा


सनादि प्रत्ययाः

उपसर्गाः