कृदन्तरूपाणि - अभि + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिह्वानम्
अनीयर्
अभिह्वानीयः - अभिह्वानीया
ण्वुल्
अभिह्वायकः - अभिह्वायिका
तुमुँन्
अभिह्वातुम्
तव्य
अभिह्वातव्यः - अभिह्वातव्या
तृच्
अभिह्वाता - अभिह्वात्री
ल्यप्
अभिहूय
क्तवतुँ
अभिहूतवान् - अभिहूतवती
क्त
अभिहूतः - अभिहूता
शतृँ
अभिह्वयन् - अभिह्वयन्ती
शानच्
अभिह्वयमानः - अभिह्वयमाना
यत्
अभिह्वेयः - अभिह्वेया
अप्
अभिहवः
अभिह्वः - अभिह्वा
क्तिन्
अभिहूतिः
अङ्
अभिह्वा


सनादि प्रत्ययाः

उपसर्गाः