कृदन्तरूपाणि - परि + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिह्वाणम्
अनीयर्
परिह्वाणीयः - परिह्वाणीया
ण्वुल्
परिह्वायकः - परिह्वायिका
तुमुँन्
परिह्वातुम्
तव्य
परिह्वातव्यः - परिह्वातव्या
तृच्
परिह्वाता - परिह्वात्री
ल्यप्
परिहूय
क्तवतुँ
परिहूतवान् - परिहूतवती
क्त
परिहूतः - परिहूता
शतृँ
परिह्वयन् - परिह्वयन्ती
शानच्
परिह्वयमाणः - परिह्वयमाणा
यत्
परिह्वेयः - परिह्वेया
घञ्
परिह्वायः
परिह्वः - परिह्वा
क्तिन्
परिहूतिः
अङ्
परिह्वा


सनादि प्रत्ययाः

उपसर्गाः