कृदन्तरूपाणि - अधि + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिह्वानम्
अनीयर्
अधिह्वानीयः - अधिह्वानीया
ण्वुल्
अधिह्वायकः - अधिह्वायिका
तुमुँन्
अधिह्वातुम्
तव्य
अधिह्वातव्यः - अधिह्वातव्या
तृच्
अधिह्वाता - अधिह्वात्री
ल्यप्
अधिहूय
क्तवतुँ
अधिहूतवान् - अधिहूतवती
क्त
अधिहूतः - अधिहूता
शतृँ
अधिह्वयन् - अधिह्वयन्ती
शानच्
अधिह्वयमानः - अधिह्वयमाना
यत्
अधिह्वेयः - अधिह्वेया
घञ्
अधिह्वायः
अधिह्वः - अधिह्वा
क्तिन्
अधिहूतिः
अङ्
अधिह्वा


सनादि प्रत्ययाः

उपसर्गाः