कृदन्तरूपाणि - परा + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराह्वाणम्
अनीयर्
पराह्वाणीयः - पराह्वाणीया
ण्वुल्
पराह्वायकः - पराह्वायिका
तुमुँन्
पराह्वातुम्
तव्य
पराह्वातव्यः - पराह्वातव्या
तृच्
पराह्वाता - पराह्वात्री
ल्यप्
पराहूय
क्तवतुँ
पराहूतवान् - पराहूतवती
क्त
पराहूतः - पराहूता
शतृँ
पराह्वयन् - पराह्वयन्ती
शानच्
पराह्वयमाणः - पराह्वयमाणा
यत्
पराह्वेयः - पराह्वेया
घञ्
पराह्वायः
पराह्वः - पराह्वा
क्तिन्
पराहूतिः
अङ्
पराह्वा


सनादि प्रत्ययाः

उपसर्गाः