कृदन्तरूपाणि - उप + आङ् + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाह्वानम्
अनीयर्
उपाह्वानीयः - उपाह्वानीया
ण्वुल्
उपाह्वायकः - उपाह्वायिका
तुमुँन्
उपाह्वातुम्
तव्य
उपाह्वातव्यः - उपाह्वातव्या
तृच्
उपाह्वाता - उपाह्वात्री
ल्यप्
उपाहूय
क्तवतुँ
उपाहूतवान् - उपाहूतवती
क्त
उपाहूतः - उपाहूता
शतृँ
उपाह्वयन् - उपाह्वयन्ती
शानच्
उपाह्वयमानः - उपाह्वयमाना
यत्
उपाह्वेयः - उपाह्वेया
घञ्
उपाह्वायः
उपाह्वः - उपाह्वा
क्तिन्
उपाहूतिः
अङ्
उपाह्वा


सनादि प्रत्ययाः

उपसर्गाः