कृदन्तरूपाणि - दुर् + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ह्वानम्
अनीयर्
दुर्ह्वानीयः - दुर्ह्वानीया
ण्वुल्
दुर्ह्वायकः - दुर्ह्वायिका
तुमुँन्
दुर्ह्वातुम्
तव्य
दुर्ह्वातव्यः - दुर्ह्वातव्या
तृच्
दुर्ह्वाता - दुर्ह्वात्री
ल्यप्
दुर्हूय
क्तवतुँ
दुर्हूतवान् - दुर्हूतवती
क्त
दुर्हूतः - दुर्हूता
शतृँ
दुर्ह्वयन् - दुर्ह्वयन्ती
शानच्
दुर्ह्वयमानः - दुर्ह्वयमाना
यत्
दुर्ह्वेयः - दुर्ह्वेया
घञ्
दुर्ह्वायः
दुर्ह्वः - दुर्ह्वा
क्तिन्
दुर्हूतिः
अङ्
दुर्ह्वा


सनादि प्रत्ययाः

उपसर्गाः