कृदन्तरूपाणि - वि + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लोकनम्
अनीयर्
विश्लोकनीयः - विश्लोकनीया
ण्वुल्
विश्लोककः - विश्लोकिका
तुमुँन्
विश्लोकितुम्
तव्य
विश्लोकितव्यः - विश्लोकितव्या
तृच्
विश्लोकिता - विश्लोकित्री
ल्यप्
विश्लोक्य
क्तवतुँ
विश्लोकितवान् - विश्लोकितवती
क्त
विश्लोकितः - विश्लोकिता
शानच्
विश्लोकमानः - विश्लोकमाना
ण्यत्
विश्लोक्यः - विश्लोक्या
अच्
विश्लोकः - विश्लोका
घञ्
विश्लोकः
विश्लोका


सनादि प्रत्ययाः

उपसर्गाः