कृदन्तरूपाणि - वि + श्लोक् + यङ् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशोश्लोकनम्
अनीयर्
विशोश्लोकनीयः - विशोश्लोकनीया
ण्वुल्
विशोश्लोककः - विशोश्लोकिका
तुमुँन्
विशोश्लोकितुम्
तव्य
विशोश्लोकितव्यः - विशोश्लोकितव्या
तृच्
विशोश्लोकिता - विशोश्लोकित्री
ल्यप्
विशोश्लोक्य
क्तवतुँ
विशोश्लोकितवान् - विशोश्लोकितवती
क्त
विशोश्लोकितः - विशोश्लोकिता
शानच्
विशोश्लोक्यमानः - विशोश्लोक्यमाना
यत्
विशोश्लोक्यः - विशोश्लोक्या
घञ्
विशोश्लोकः
विशोश्लोका


सनादि प्रत्ययाः

उपसर्गाः