कृदन्तरूपाणि - वि + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लोकनम्
अनीयर्
विश्लोकनीयः - विश्लोकनीया
ण्वुल्
विश्लोककः - विश्लोकिका
तुमुँन्
विश्लोकयितुम्
तव्य
विश्लोकयितव्यः - विश्लोकयितव्या
तृच्
विश्लोकयिता - विश्लोकयित्री
ल्यप्
विश्लोक्य
क्तवतुँ
विश्लोकितवान् - विश्लोकितवती
क्त
विश्लोकितः - विश्लोकिता
शतृँ
विश्लोकयन् - विश्लोकयन्ती
शानच्
विश्लोकयमानः - विश्लोकयमाना
यत्
विश्लोक्यः - विश्लोक्या
अच्
विश्लोकः - विश्लोका
युच्
विश्लोकना


सनादि प्रत्ययाः

उपसर्गाः