कृदन्तरूपाणि - अभि + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लोकनम्
अनीयर्
अभिश्लोकनीयः - अभिश्लोकनीया
ण्वुल्
अभिश्लोककः - अभिश्लोकिका
तुमुँन्
अभिश्लोकयितुम्
तव्य
अभिश्लोकयितव्यः - अभिश्लोकयितव्या
तृच्
अभिश्लोकयिता - अभिश्लोकयित्री
ल्यप्
अभिश्लोक्य
क्तवतुँ
अभिश्लोकितवान् - अभिश्लोकितवती
क्त
अभिश्लोकितः - अभिश्लोकिता
शतृँ
अभिश्लोकयन् - अभिश्लोकयन्ती
शानच्
अभिश्लोकयमानः - अभिश्लोकयमाना
यत्
अभिश्लोक्यः - अभिश्लोक्या
अच्
अभिश्लोकः - अभिश्लोका
युच्
अभिश्लोकना


सनादि प्रत्ययाः

उपसर्गाः