कृदन्तरूपाणि - अपि + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लोकनम्
अनीयर्
अपिश्लोकनीयः - अपिश्लोकनीया
ण्वुल्
अपिश्लोककः - अपिश्लोकिका
तुमुँन्
अपिश्लोकयितुम्
तव्य
अपिश्लोकयितव्यः - अपिश्लोकयितव्या
तृच्
अपिश्लोकयिता - अपिश्लोकयित्री
ल्यप्
अपिश्लोक्य
क्तवतुँ
अपिश्लोकितवान् - अपिश्लोकितवती
क्त
अपिश्लोकितः - अपिश्लोकिता
शतृँ
अपिश्लोकयन् - अपिश्लोकयन्ती
शानच्
अपिश्लोकयमानः - अपिश्लोकयमाना
यत्
अपिश्लोक्यः - अपिश्लोक्या
अच्
अपिश्लोकः - अपिश्लोका
युच्
अपिश्लोकना


सनादि प्रत्ययाः

उपसर्गाः