कृदन्तरूपाणि - अप + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लोकनम्
अनीयर्
अपश्लोकनीयः - अपश्लोकनीया
ण्वुल्
अपश्लोककः - अपश्लोकिका
तुमुँन्
अपश्लोकयितुम्
तव्य
अपश्लोकयितव्यः - अपश्लोकयितव्या
तृच्
अपश्लोकयिता - अपश्लोकयित्री
ल्यप्
अपश्लोक्य
क्तवतुँ
अपश्लोकितवान् - अपश्लोकितवती
क्त
अपश्लोकितः - अपश्लोकिता
शतृँ
अपश्लोकयन् - अपश्लोकयन्ती
शानच्
अपश्लोकयमानः - अपश्लोकयमाना
यत्
अपश्लोक्यः - अपश्लोक्या
अच्
अपश्लोकः - अपश्लोका
युच्
अपश्लोकना


सनादि प्रत्ययाः

उपसर्गाः