कृदन्तरूपाणि - प्रति + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लोकनम्
अनीयर्
प्रतिश्लोकनीयः - प्रतिश्लोकनीया
ण्वुल्
प्रतिश्लोककः - प्रतिश्लोकिका
तुमुँन्
प्रतिश्लोकयितुम्
तव्य
प्रतिश्लोकयितव्यः - प्रतिश्लोकयितव्या
तृच्
प्रतिश्लोकयिता - प्रतिश्लोकयित्री
ल्यप्
प्रतिश्लोक्य
क्तवतुँ
प्रतिश्लोकितवान् - प्रतिश्लोकितवती
क्त
प्रतिश्लोकितः - प्रतिश्लोकिता
शतृँ
प्रतिश्लोकयन् - प्रतिश्लोकयन्ती
शानच्
प्रतिश्लोकयमानः - प्रतिश्लोकयमाना
यत्
प्रतिश्लोक्यः - प्रतिश्लोक्या
अच्
प्रतिश्लोकः - प्रतिश्लोका
युच्
प्रतिश्लोकना


सनादि प्रत्ययाः

उपसर्गाः