कृदन्तरूपाणि - प्रति + श्लोक् + णिच्+सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशुश्लोकयिषणम्
अनीयर्
प्रतिशुश्लोकयिषणीयः - प्रतिशुश्लोकयिषणीया
ण्वुल्
प्रतिशुश्लोकयिषकः - प्रतिशुश्लोकयिषिका
तुमुँन्
प्रतिशुश्लोकयिषितुम्
तव्य
प्रतिशुश्लोकयिषितव्यः - प्रतिशुश्लोकयिषितव्या
तृच्
प्रतिशुश्लोकयिषिता - प्रतिशुश्लोकयिषित्री
ल्यप्
प्रतिशुश्लोकयिष्य
क्तवतुँ
प्रतिशुश्लोकयिषितवान् - प्रतिशुश्लोकयिषितवती
क्त
प्रतिशुश्लोकयिषितः - प्रतिशुश्लोकयिषिता
शतृँ
प्रतिशुश्लोकयिषन् - प्रतिशुश्लोकयिषन्ती
शानच्
प्रतिशुश्लोकयिषमाणः - प्रतिशुश्लोकयिषमाणा
यत्
प्रतिशुश्लोकयिष्यः - प्रतिशुश्लोकयिष्या
अच्
प्रतिशुश्लोकयिषः - प्रतिशुश्लोकयिषा
घञ्
प्रतिशुश्लोकयिषः
प्रतिशुश्लोकयिषा


सनादि प्रत्ययाः

उपसर्गाः