कृदन्तरूपाणि - प्रति + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लोकनम्
अनीयर्
प्रतिश्लोकनीयः - प्रतिश्लोकनीया
ण्वुल्
प्रतिश्लोककः - प्रतिश्लोकिका
तुमुँन्
प्रतिश्लोकितुम्
तव्य
प्रतिश्लोकितव्यः - प्रतिश्लोकितव्या
तृच्
प्रतिश्लोकिता - प्रतिश्लोकित्री
ल्यप्
प्रतिश्लोक्य
क्तवतुँ
प्रतिश्लोकितवान् - प्रतिश्लोकितवती
क्त
प्रतिश्लोकितः - प्रतिश्लोकिता
शानच्
प्रतिश्लोकमानः - प्रतिश्लोकमाना
ण्यत्
प्रतिश्लोक्यः - प्रतिश्लोक्या
अच्
प्रतिश्लोकः - प्रतिश्लोका
घञ्
प्रतिश्लोकः
प्रतिश्लोका


सनादि प्रत्ययाः

उपसर्गाः