कृदन्तरूपाणि - आङ् + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्लोकनम्
अनीयर्
आश्लोकनीयः - आश्लोकनीया
ण्वुल्
आश्लोककः - आश्लोकिका
तुमुँन्
आश्लोकितुम्
तव्य
आश्लोकितव्यः - आश्लोकितव्या
तृच्
आश्लोकिता - आश्लोकित्री
ल्यप्
आश्लोक्य
क्तवतुँ
आश्लोकितवान् - आश्लोकितवती
क्त
आश्लोकितः - आश्लोकिता
शानच्
आश्लोकमानः - आश्लोकमाना
ण्यत्
आश्लोक्यः - आश्लोक्या
अच्
आश्लोकः - आश्लोका
घञ्
आश्लोकः
आश्लोका


सनादि प्रत्ययाः

उपसर्गाः