कृदन्तरूपाणि - परा + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लोकनम्
अनीयर्
पराश्लोकनीयः - पराश्लोकनीया
ण्वुल्
पराश्लोककः - पराश्लोकिका
तुमुँन्
पराश्लोकितुम्
तव्य
पराश्लोकितव्यः - पराश्लोकितव्या
तृच्
पराश्लोकिता - पराश्लोकित्री
ल्यप्
पराश्लोक्य
क्तवतुँ
पराश्लोकितवान् - पराश्लोकितवती
क्त
पराश्लोकितः - पराश्लोकिता
शानच्
पराश्लोकमानः - पराश्लोकमाना
ण्यत्
पराश्लोक्यः - पराश्लोक्या
अच्
पराश्लोकः - पराश्लोका
घञ्
पराश्लोकः
पराश्लोका


सनादि प्रत्ययाः

उपसर्गाः