कृदन्तरूपाणि - उत् + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्लोकनम् / उच्श्लोकनम्
अनीयर्
उच्छ्लोकनीयः / उच्श्लोकनीयः - उच्छ्लोकनीया / उच्श्लोकनीया
ण्वुल्
उच्छ्लोककः / उच्श्लोककः - उच्छ्लोकिका / उच्श्लोकिका
तुमुँन्
उच्छ्लोकितुम् / उच्श्लोकितुम्
तव्य
उच्छ्लोकितव्यः / उच्श्लोकितव्यः - उच्छ्लोकितव्या / उच्श्लोकितव्या
तृच्
उच्छ्लोकिता / उच्श्लोकिता - उच्छ्लोकित्री / उच्श्लोकित्री
ल्यप्
उच्छ्लोक्य / उच्श्लोक्य
क्तवतुँ
उच्छ्लोकितवान् / उच्श्लोकितवान् - उच्छ्लोकितवती / उच्श्लोकितवती
क्त
उच्छ्लोकितः / उच्श्लोकितः - उच्छ्लोकिता / उच्श्लोकिता
शानच्
उच्छ्लोकमानः / उच्श्लोकमानः - उच्छ्लोकमाना / उच्श्लोकमाना
ण्यत्
उच्छ्लोक्यः / उच्श्लोक्यः - उच्छ्लोक्या / उच्श्लोक्या
अच्
उच्छ्लोकः / उच्श्लोकः - उच्छ्लोका - उच्श्लोका
घञ्
उच्छ्लोकः / उच्श्लोकः
उच्छ्लोका / उच्श्लोका


सनादि प्रत्ययाः

उपसर्गाः