कृदन्तरूपाणि - अनु + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लोकनम्
अनीयर्
अनुश्लोकनीयः - अनुश्लोकनीया
ण्वुल्
अनुश्लोककः - अनुश्लोकिका
तुमुँन्
अनुश्लोकितुम्
तव्य
अनुश्लोकितव्यः - अनुश्लोकितव्या
तृच्
अनुश्लोकिता - अनुश्लोकित्री
ल्यप्
अनुश्लोक्य
क्तवतुँ
अनुश्लोकितवान् - अनुश्लोकितवती
क्त
अनुश्लोकितः - अनुश्लोकिता
शानच्
अनुश्लोकमानः - अनुश्लोकमाना
ण्यत्
अनुश्लोक्यः - अनुश्लोक्या
अच्
अनुश्लोकः - अनुश्लोका
घञ्
अनुश्लोकः
अनुश्लोका


सनादि प्रत्ययाः

उपसर्गाः