कृदन्तरूपाणि - अप + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लोकनम्
अनीयर्
अपश्लोकनीयः - अपश्लोकनीया
ण्वुल्
अपश्लोककः - अपश्लोकिका
तुमुँन्
अपश्लोकितुम्
तव्य
अपश्लोकितव्यः - अपश्लोकितव्या
तृच्
अपश्लोकिता - अपश्लोकित्री
ल्यप्
अपश्लोक्य
क्तवतुँ
अपश्लोकितवान् - अपश्लोकितवती
क्त
अपश्लोकितः - अपश्लोकिता
शानच्
अपश्लोकमानः - अपश्लोकमाना
ण्यत्
अपश्लोक्यः - अपश्लोक्या
अच्
अपश्लोकः - अपश्लोका
घञ्
अपश्लोकः
अपश्लोका


सनादि प्रत्ययाः

उपसर्गाः