कृदन्तरूपाणि - सम् + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लोकनम्
अनीयर्
संश्लोकनीयः - संश्लोकनीया
ण्वुल्
संश्लोककः - संश्लोकिका
तुमुँन्
संश्लोकितुम्
तव्य
संश्लोकितव्यः - संश्लोकितव्या
तृच्
संश्लोकिता - संश्लोकित्री
ल्यप्
संश्लोक्य
क्तवतुँ
संश्लोकितवान् - संश्लोकितवती
क्त
संश्लोकितः - संश्लोकिता
शानच्
संश्लोकमानः - संश्लोकमाना
ण्यत्
संश्लोक्यः - संश्लोक्या
अच्
संश्लोकः - संश्लोका
घञ्
संश्लोकः
संश्लोका


सनादि प्रत्ययाः

उपसर्गाः