कृदन्तरूपाणि - अपि + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लोकनम्
अनीयर्
अपिश्लोकनीयः - अपिश्लोकनीया
ण्वुल्
अपिश्लोककः - अपिश्लोकिका
तुमुँन्
अपिश्लोकितुम्
तव्य
अपिश्लोकितव्यः - अपिश्लोकितव्या
तृच्
अपिश्लोकिता - अपिश्लोकित्री
ल्यप्
अपिश्लोक्य
क्तवतुँ
अपिश्लोकितवान् - अपिश्लोकितवती
क्त
अपिश्लोकितः - अपिश्लोकिता
शानच्
अपिश्लोकमानः - अपिश्लोकमाना
ण्यत्
अपिश्लोक्यः - अपिश्लोक्या
अच्
अपिश्लोकः - अपिश्लोका
घञ्
अपिश्लोकः
अपिश्लोका


सनादि प्रत्ययाः

उपसर्गाः