कृदन्तरूपाणि - सु + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लोकनम्
अनीयर्
सुश्लोकनीयः - सुश्लोकनीया
ण्वुल्
सुश्लोककः - सुश्लोकिका
तुमुँन्
सुश्लोकितुम्
तव्य
सुश्लोकितव्यः - सुश्लोकितव्या
तृच्
सुश्लोकिता - सुश्लोकित्री
ल्यप्
सुश्लोक्य
क्तवतुँ
सुश्लोकितवान् - सुश्लोकितवती
क्त
सुश्लोकितः - सुश्लोकिता
शानच्
सुश्लोकमानः - सुश्लोकमाना
ण्यत्
सुश्लोक्यः - सुश्लोक्या
अच्
सुश्लोकः - सुश्लोका
घञ्
सुश्लोकः
सुश्लोका


सनादि प्रत्ययाः

उपसर्गाः