कृदन्तरूपाणि - अति + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लोकनम्
अनीयर्
अतिश्लोकनीयः - अतिश्लोकनीया
ण्वुल्
अतिश्लोककः - अतिश्लोकिका
तुमुँन्
अतिश्लोकितुम्
तव्य
अतिश्लोकितव्यः - अतिश्लोकितव्या
तृच्
अतिश्लोकिता - अतिश्लोकित्री
ल्यप्
अतिश्लोक्य
क्तवतुँ
अतिश्लोकितवान् - अतिश्लोकितवती
क्त
अतिश्लोकितः - अतिश्लोकिता
शानच्
अतिश्लोकमानः - अतिश्लोकमाना
ण्यत्
अतिश्लोक्यः - अतिश्लोक्या
अच्
अतिश्लोकः - अतिश्लोका
घञ्
अतिश्लोकः
अतिश्लोका


सनादि प्रत्ययाः

उपसर्गाः