कृदन्तरूपाणि - प्रति + श्लोक् + सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशुश्लोकिषणम्
अनीयर्
प्रतिशुश्लोकिषणीयः - प्रतिशुश्लोकिषणीया
ण्वुल्
प्रतिशुश्लोकिषकः - प्रतिशुश्लोकिषिका
तुमुँन्
प्रतिशुश्लोकिषितुम्
तव्य
प्रतिशुश्लोकिषितव्यः - प्रतिशुश्लोकिषितव्या
तृच्
प्रतिशुश्लोकिषिता - प्रतिशुश्लोकिषित्री
ल्यप्
प्रतिशुश्लोकिष्य
क्तवतुँ
प्रतिशुश्लोकिषितवान् - प्रतिशुश्लोकिषितवती
क्त
प्रतिशुश्लोकिषितः - प्रतिशुश्लोकिषिता
शानच्
प्रतिशुश्लोकिषमाणः - प्रतिशुश्लोकिषमाणा
यत्
प्रतिशुश्लोकिष्यः - प्रतिशुश्लोकिष्या
अच्
प्रतिशुश्लोकिषः - प्रतिशुश्लोकिषा
घञ्
प्रतिशुश्लोकिषः
प्रतिशुश्लोकिषा


सनादि प्रत्ययाः

उपसर्गाः