कृदन्तरूपाणि - श्लोक् + सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुश्लोकिषणम्
अनीयर्
शुश्लोकिषणीयः - शुश्लोकिषणीया
ण्वुल्
शुश्लोकिषकः - शुश्लोकिषिका
तुमुँन्
शुश्लोकिषितुम्
तव्य
शुश्लोकिषितव्यः - शुश्लोकिषितव्या
तृच्
शुश्लोकिषिता - शुश्लोकिषित्री
क्त्वा
शुश्लोकिषित्वा
क्तवतुँ
शुश्लोकिषितवान् - शुश्लोकिषितवती
क्त
शुश्लोकिषितः - शुश्लोकिषिता
शानच्
शुश्लोकिषमाणः - शुश्लोकिषमाणा
यत्
शुश्लोकिष्यः - शुश्लोकिष्या
अच्
शुश्लोकिषः - शुश्लोकिषा
घञ्
शुश्लोकिषः
शुश्लोकिषा


सनादि प्रत्ययाः

उपसर्गाः