कृदन्तरूपाणि - वि + श्लोक् + सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशुश्लोकिषणम्
अनीयर्
विशुश्लोकिषणीयः - विशुश्लोकिषणीया
ण्वुल्
विशुश्लोकिषकः - विशुश्लोकिषिका
तुमुँन्
विशुश्लोकिषितुम्
तव्य
विशुश्लोकिषितव्यः - विशुश्लोकिषितव्या
तृच्
विशुश्लोकिषिता - विशुश्लोकिषित्री
ल्यप्
विशुश्लोकिष्य
क्तवतुँ
विशुश्लोकिषितवान् - विशुश्लोकिषितवती
क्त
विशुश्लोकिषितः - विशुश्लोकिषिता
शानच्
विशुश्लोकिषमाणः - विशुश्लोकिषमाणा
यत्
विशुश्लोकिष्यः - विशुश्लोकिष्या
अच्
विशुश्लोकिषः - विशुश्लोकिषा
घञ्
विशुश्लोकिषः
विशुश्लोकिषा


सनादि प्रत्ययाः

उपसर्गाः