कृदन्तरूपाणि - वि + श्लोक् + यङ्लुक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशोश्लोकनम्
अनीयर्
विशोश्लोकनीयः - विशोश्लोकनीया
ण्वुल्
विशोश्लोककः - विशोश्लोकिका
तुमुँन्
विशोश्लोकितुम्
तव्य
विशोश्लोकितव्यः - विशोश्लोकितव्या
तृच्
विशोश्लोकिता - विशोश्लोकित्री
ल्यप्
विशोश्लोक्य
क्तवतुँ
विशोश्लोकितवान् - विशोश्लोकितवती
क्त
विशोश्लोकितः - विशोश्लोकिता
शतृँ
विशोश्लोकन् - विशोश्लोकती
ण्यत्
विशोश्लोक्यः - विशोश्लोक्या
अच्
विशोश्लोकः - विशोश्लोका
घञ्
विशोश्लोकः
विशोश्लोका


सनादि प्रत्ययाः

उपसर्गाः