कृदन्तरूपाणि - सम् + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लोकनम्
अनीयर्
संश्लोकनीयः - संश्लोकनीया
ण्वुल्
संश्लोककः - संश्लोकिका
तुमुँन्
संश्लोकयितुम्
तव्य
संश्लोकयितव्यः - संश्लोकयितव्या
तृच्
संश्लोकयिता - संश्लोकयित्री
ल्यप्
संश्लोक्य
क्तवतुँ
संश्लोकितवान् - संश्लोकितवती
क्त
संश्लोकितः - संश्लोकिता
शतृँ
संश्लोकयन् - संश्लोकयन्ती
शानच्
संश्लोकयमानः - संश्लोकयमाना
यत्
संश्लोक्यः - संश्लोक्या
अच्
संश्लोकः - संश्लोका
युच्
संश्लोकना


सनादि प्रत्ययाः

उपसर्गाः