कृदन्तरूपाणि - अभि + श्लोक् + यङ् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशोश्लोकनम्
अनीयर्
अभिशोश्लोकनीयः - अभिशोश्लोकनीया
ण्वुल्
अभिशोश्लोककः - अभिशोश्लोकिका
तुमुँन्
अभिशोश्लोकितुम्
तव्य
अभिशोश्लोकितव्यः - अभिशोश्लोकितव्या
तृच्
अभिशोश्लोकिता - अभिशोश्लोकित्री
ल्यप्
अभिशोश्लोक्य
क्तवतुँ
अभिशोश्लोकितवान् - अभिशोश्लोकितवती
क्त
अभिशोश्लोकितः - अभिशोश्लोकिता
शानच्
अभिशोश्लोक्यमानः - अभिशोश्लोक्यमाना
यत्
अभिशोश्लोक्यः - अभिशोश्लोक्या
घञ्
अभिशोश्लोकः
अभिशोश्लोका


सनादि प्रत्ययाः

उपसर्गाः