कृदन्तरूपाणि - प्रति + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदरिद्रिषणम् / प्रतिदिदरिद्रासनम्
अनीयर्
प्रतिदिदरिद्रिषणीयः / प्रतिदिदरिद्रासनीयः - प्रतिदिदरिद्रिषणीया / प्रतिदिदरिद्रासनीया
ण्वुल्
प्रतिदिदरिद्रिषकः / प्रतिदिदरिद्रासकः - प्रतिदिदरिद्रिषिका / प्रतिदिदरिद्रासिका
तुमुँन्
प्रतिदिदरिद्रिषितुम् / प्रतिदिदरिद्रासितुम्
तव्य
प्रतिदिदरिद्रिषितव्यः / प्रतिदिदरिद्रासितव्यः - प्रतिदिदरिद्रिषितव्या / प्रतिदिदरिद्रासितव्या
तृच्
प्रतिदिदरिद्रिषिता / प्रतिदिदरिद्रासिता - प्रतिदिदरिद्रिषित्री / प्रतिदिदरिद्रासित्री
ल्यप्
प्रतिदिदरिद्रिष्य / प्रतिदिदरिद्रास्य
क्तवतुँ
प्रतिदिदरिद्रिषितवान् / प्रतिदिदरिद्रासितवान् - प्रतिदिदरिद्रिषितवती / प्रतिदिदरिद्रासितवती
क्त
प्रतिदिदरिद्रिषितः / प्रतिदिदरिद्रासितः - प्रतिदिदरिद्रिषिता / प्रतिदिदरिद्रासिता
शतृँ
प्रतिदिदरिद्रिषत् / प्रतिदिदरिद्रिषद् / प्रतिदिदरिद्रासत् / प्रतिदिदरिद्रासद् - प्रतिदिदरिद्रिषन्ती / प्रतिदिदरिद्रासन्ती
यत्
प्रतिदिदरिद्रिष्यः / प्रतिदिदरिद्रास्यः - प्रतिदिदरिद्रिष्या / प्रतिदिदरिद्रास्या
अच्
प्रतिदिदरिद्रिषः / प्रतिदिदरिद्रासः - प्रतिदिदरिद्रिषा - प्रतिदिदरिद्रासा
घञ्
प्रतिदिदरिद्रिषः / प्रतिदिदरिद्रासः
प्रतिदिदरिद्रिषः / प्रतिदिदरिद्रासः - प्रतिदिदरिद्रिषा / प्रतिदिदरिद्रासा
प्रतिदिदरिद्रिषा / प्रतिदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः