कृदन्तरूपाणि - अधि + दरिद्रा + सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदिदरिद्रिषणम् / अधिदिदरिद्रासनम्
अनीयर्
अधिदिदरिद्रिषणीयः / अधिदिदरिद्रासनीयः - अधिदिदरिद्रिषणीया / अधिदिदरिद्रासनीया
ण्वुल्
अधिदिदरिद्रिषकः / अधिदिदरिद्रासकः - अधिदिदरिद्रिषिका / अधिदिदरिद्रासिका
तुमुँन्
अधिदिदरिद्रिषितुम् / अधिदिदरिद्रासितुम्
तव्य
अधिदिदरिद्रिषितव्यः / अधिदिदरिद्रासितव्यः - अधिदिदरिद्रिषितव्या / अधिदिदरिद्रासितव्या
तृच्
अधिदिदरिद्रिषिता / अधिदिदरिद्रासिता - अधिदिदरिद्रिषित्री / अधिदिदरिद्रासित्री
ल्यप्
अधिदिदरिद्रिष्य / अधिदिदरिद्रास्य
क्तवतुँ
अधिदिदरिद्रिषितवान् / अधिदिदरिद्रासितवान् - अधिदिदरिद्रिषितवती / अधिदिदरिद्रासितवती
क्त
अधिदिदरिद्रिषितः / अधिदिदरिद्रासितः - अधिदिदरिद्रिषिता / अधिदिदरिद्रासिता
शतृँ
अधिदिदरिद्रिषत् / अधिदिदरिद्रिषद् / अधिदिदरिद्रासत् / अधिदिदरिद्रासद् - अधिदिदरिद्रिषन्ती / अधिदिदरिद्रासन्ती
यत्
अधिदिदरिद्रिष्यः / अधिदिदरिद्रास्यः - अधिदिदरिद्रिष्या / अधिदिदरिद्रास्या
अच्
अधिदिदरिद्रिषः / अधिदिदरिद्रासः - अधिदिदरिद्रिषा - अधिदिदरिद्रासा
घञ्
अधिदिदरिद्रिषः / अधिदिदरिद्रासः
अधिदिदरिद्रिषः / अधिदिदरिद्रासः - अधिदिदरिद्रिषा / अधिदिदरिद्रासा
अधिदिदरिद्रिषा / अधिदिदरिद्रासा


सनादि प्रत्ययाः

उपसर्गाः