कृदन्तरूपाणि - अधि + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदिदरिद्रयिषणम्
अनीयर्
अधिदिदरिद्रयिषणीयः - अधिदिदरिद्रयिषणीया
ण्वुल्
अधिदिदरिद्रयिषकः - अधिदिदरिद्रयिषिका
तुमुँन्
अधिदिदरिद्रयिषितुम्
तव्य
अधिदिदरिद्रयिषितव्यः - अधिदिदरिद्रयिषितव्या
तृच्
अधिदिदरिद्रयिषिता - अधिदिदरिद्रयिषित्री
ल्यप्
अधिदिदरिद्रयिष्य
क्तवतुँ
अधिदिदरिद्रयिषितवान् - अधिदिदरिद्रयिषितवती
क्त
अधिदिदरिद्रयिषितः - अधिदिदरिद्रयिषिता
शतृँ
अधिदिदरिद्रयिषत् / अधिदिदरिद्रयिषद् - अधिदिदरिद्रयिषन्ती
शानच्
अधिदिदरिद्रयिषमाणः - अधिदिदरिद्रयिषमाणा
यत्
अधिदिदरिद्रयिष्यः - अधिदिदरिद्रयिष्या
अच्
अधिदिदरिद्रयिषः - अधिदिदरिद्रयिषा
घञ्
अधिदिदरिद्रयिषः
अधिदिदरिद्रयिषः - अधिदिदरिद्रयिषा
अधिदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः