कृदन्तरूपाणि - अप + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदिदरिद्रयिषणम्
अनीयर्
अपदिदरिद्रयिषणीयः - अपदिदरिद्रयिषणीया
ण्वुल्
अपदिदरिद्रयिषकः - अपदिदरिद्रयिषिका
तुमुँन्
अपदिदरिद्रयिषितुम्
तव्य
अपदिदरिद्रयिषितव्यः - अपदिदरिद्रयिषितव्या
तृच्
अपदिदरिद्रयिषिता - अपदिदरिद्रयिषित्री
ल्यप्
अपदिदरिद्रयिष्य
क्तवतुँ
अपदिदरिद्रयिषितवान् - अपदिदरिद्रयिषितवती
क्त
अपदिदरिद्रयिषितः - अपदिदरिद्रयिषिता
शतृँ
अपदिदरिद्रयिषत् / अपदिदरिद्रयिषद् - अपदिदरिद्रयिषन्ती
शानच्
अपदिदरिद्रयिषमाणः - अपदिदरिद्रयिषमाणा
यत्
अपदिदरिद्रयिष्यः - अपदिदरिद्रयिष्या
अच्
अपदिदरिद्रयिषः - अपदिदरिद्रयिषा
घञ्
अपदिदरिद्रयिषः
अपदिदरिद्रयिषः - अपदिदरिद्रयिषा
अपदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः