कृदन्तरूपाणि - दुर् + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दिदरिद्रयिषणम्
अनीयर्
दुर्दिदरिद्रयिषणीयः - दुर्दिदरिद्रयिषणीया
ण्वुल्
दुर्दिदरिद्रयिषकः - दुर्दिदरिद्रयिषिका
तुमुँन्
दुर्दिदरिद्रयिषितुम्
तव्य
दुर्दिदरिद्रयिषितव्यः - दुर्दिदरिद्रयिषितव्या
तृच्
दुर्दिदरिद्रयिषिता - दुर्दिदरिद्रयिषित्री
ल्यप्
दुर्दिदरिद्रयिष्य
क्तवतुँ
दुर्दिदरिद्रयिषितवान् - दुर्दिदरिद्रयिषितवती
क्त
दुर्दिदरिद्रयिषितः - दुर्दिदरिद्रयिषिता
शतृँ
दुर्दिदरिद्रयिषत् / दुर्दिदरिद्रयिषद् - दुर्दिदरिद्रयिषन्ती
शानच्
दुर्दिदरिद्रयिषमाणः - दुर्दिदरिद्रयिषमाणा
यत्
दुर्दिदरिद्रयिष्यः - दुर्दिदरिद्रयिष्या
अच्
दुर्दिदरिद्रयिषः - दुर्दिदरिद्रयिषा
घञ्
दुर्दिदरिद्रयिषः
दुर्दिदरिद्रयिषः - दुर्दिदरिद्रयिषा
दुर्दिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः