कृदन्तरूपाणि - नि + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिदरिद्रयिषणम्
अनीयर्
निदिदरिद्रयिषणीयः - निदिदरिद्रयिषणीया
ण्वुल्
निदिदरिद्रयिषकः - निदिदरिद्रयिषिका
तुमुँन्
निदिदरिद्रयिषितुम्
तव्य
निदिदरिद्रयिषितव्यः - निदिदरिद्रयिषितव्या
तृच्
निदिदरिद्रयिषिता - निदिदरिद्रयिषित्री
ल्यप्
निदिदरिद्रयिष्य
क्तवतुँ
निदिदरिद्रयिषितवान् - निदिदरिद्रयिषितवती
क्त
निदिदरिद्रयिषितः - निदिदरिद्रयिषिता
शतृँ
निदिदरिद्रयिषत् / निदिदरिद्रयिषद् - निदिदरिद्रयिषन्ती
शानच्
निदिदरिद्रयिषमाणः - निदिदरिद्रयिषमाणा
यत्
निदिदरिद्रयिष्यः - निदिदरिद्रयिष्या
अच्
निदिदरिद्रयिषः - निदिदरिद्रयिषा
घञ्
निदिदरिद्रयिषः
निदिदरिद्रयिषः - निदिदरिद्रयिषा
निदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः