कृदन्तरूपाणि - प्रति + दरिद्रा + णिच्+सन् - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदरिद्रयिषणम्
अनीयर्
प्रतिदिदरिद्रयिषणीयः - प्रतिदिदरिद्रयिषणीया
ण्वुल्
प्रतिदिदरिद्रयिषकः - प्रतिदिदरिद्रयिषिका
तुमुँन्
प्रतिदिदरिद्रयिषितुम्
तव्य
प्रतिदिदरिद्रयिषितव्यः - प्रतिदिदरिद्रयिषितव्या
तृच्
प्रतिदिदरिद्रयिषिता - प्रतिदिदरिद्रयिषित्री
ल्यप्
प्रतिदिदरिद्रयिष्य
क्तवतुँ
प्रतिदिदरिद्रयिषितवान् - प्रतिदिदरिद्रयिषितवती
क्त
प्रतिदिदरिद्रयिषितः - प्रतिदिदरिद्रयिषिता
शतृँ
प्रतिदिदरिद्रयिषत् / प्रतिदिदरिद्रयिषद् - प्रतिदिदरिद्रयिषन्ती
शानच्
प्रतिदिदरिद्रयिषमाणः - प्रतिदिदरिद्रयिषमाणा
यत्
प्रतिदिदरिद्रयिष्यः - प्रतिदिदरिद्रयिष्या
अच्
प्रतिदिदरिद्रयिषः - प्रतिदिदरिद्रयिषा
घञ्
प्रतिदिदरिद्रयिषः
प्रतिदिदरिद्रयिषः - प्रतिदिदरिद्रयिषा
प्रतिदिदरिद्रयिषा


सनादि प्रत्ययाः

उपसर्गाः